वांछित मन्त्र चुनें

प्र स क्षयं॑ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा॑य॒ दाश॑ति । प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्ट॒: सर्व॑ एधते ॥

अंग्रेज़ी लिप्यंतरण

pra sa kṣayaṁ tirate vi mahīr iṣo yo vo varāya dāśati | pra prajābhir jāyate dharmaṇas pary ariṣṭaḥ sarva edhate ||

पद पाठ

प्र । सः । क्षय॑म् । ति॒र॒ते॒ । वि । म॒हीः । इषः॑ । यः । वः॒ । वरा॑य । दाश॑ति । प्र । प्र॒ऽजाभिः॑ । जा॒य॒ते॒ । धर्म॑णः । परि॑ । अरि॑ष्टः । सर्वः॑ । ए॒ध॒ते॒ ॥ ८.२७.१६

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:16 | अष्टक:6» अध्याय:2» वर्ग:33» मन्त्र:6 | मण्डल:8» अनुवाक:4» मन्त्र:16


बार पढ़ा गया

शिव शंकर शर्मा

विद्वानों की सेवा का माहात्म्य दिखलाते हैं।

पदार्थान्वयभाषाः - हे विद्वानो ! (यः) जो मनुष्य (वराय) निज-२ कल्याण के लिये (वः) आप लोगों के निकट (दाशति) सब कुछ अच्छे भाव से समर्पित करता है (सः) वह (क्षयम्+प्रतिरते) अपने गृह को दृढ़ और मनोहर बनाकर बढ़ाता है। पुनः वह (इषः+महीः) सम्पत्तियों को बहुत (वि+तिरते) विशेष रूप से संचय करता जाता है और (धर्मणः+परि) धर्म के अनुसार (प्रजाभिः+प्रजायते) पुत्र पौत्रादिकों के साथ जगत् में विख्यात होता है। बहुत क्या कहें, (सर्वः) विद्वानों के सब ही सेवक (अरिष्टः) अहिंसित, उपद्रवरहित और आह्लादित हो (एधते) समाज में उन्नति की ओर बढ़ते जाते हैं ॥१६॥
भावार्थभाषाः - हे मनुष्यों ! विद्वानों की सेवा करो, विद्या से ही तुम्हारी सब प्रकार की उन्नति होगी ॥१६॥
बार पढ़ा गया

शिव शंकर शर्मा

विद्वत्सेवामाहात्म्यं विवृणोति।

पदार्थान्वयभाषाः - स पुरुषः। क्षयम्=स्वगृहम्। “क्षयन्ति निवसन्त्यत्रेति क्षयः” प्र+तिरते=दृढतरं मनोहरञ्च कृत्वा वर्धयति। पुनः सः। इषः=सम्पत्तीः। महीः=महतीः। वितिरते=विशेषेण जगति विस्तारयति। पुनः। धर्मणः+परि=यथा धर्मशास्त्रं शिक्षते तं विधिमाश्रित्य। प्रजाभिः=पुत्रपौत्रादिभिः सह। जायते। किं बहुना। सः। अरिष्टः=अहिंसितः सन्। सर्वः=सर्वः खलु विद्वत्सेवकः। एधते=सदा वर्धत एव। यः खलु। वराय=स्वस्वकल्याणाय। वः=युष्मभ्यम्। दाशति=सर्वं समर्पयति ॥१६॥